धावितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धावितव्यः
धावितव्यौ
धावितव्याः
സംബോധന
धावितव्य
धावितव्यौ
धावितव्याः
ദ്വിതീയാ
धावितव्यम्
धावितव्यौ
धावितव्यान्
തൃതീയാ
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
ചതുർഥീ
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
പഞ്ചമീ
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
ഷഷ്ഠീ
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
സപ്തമീ
धावितव्ये
धावितव्ययोः
धावितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धावितव्यः
धावितव्यौ
धावितव्याः
സംബോധന
धावितव्य
धावितव्यौ
धावितव्याः
ദ്വിതീയാ
धावितव्यम्
धावितव्यौ
धावितव्यान्
തൃതീയാ
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
ചതുർഥീ
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
പഞ്ചമീ
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
ഷഷ്ഠീ
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
സപ്തമീ
धावितव्ये
धावितव्ययोः
धावितव्येषु


മറ്റുള്ളവ