धावत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धावन्
धावन्तौ
धावन्तः
સંબોધન
धावन्
धावन्तौ
धावन्तः
દ્વિતીયા
धावन्तम्
धावन्तौ
धावतः
તૃતીયા
धावता
धावद्भ्याम्
धावद्भिः
ચતુર્થી
धावते
धावद्भ्याम्
धावद्भ्यः
પંચમી
धावतः
धावद्भ्याम्
धावद्भ्यः
ષષ્ઠી
धावतः
धावतोः
धावताम्
સપ્તમી
धावति
धावतोः
धावत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धावन्
धावन्तौ
धावन्तः
સંબોધન
धावन्
धावन्तौ
धावन्तः
દ્વિતીયા
धावन्तम्
धावन्तौ
धावतः
તૃતીયા
धावता
धावद्भ्याम्
धावद्भिः
ચતુર્થી
धावते
धावद्भ्याम्
धावद्भ्यः
પંચમી
धावतः
धावद्भ्याम्
धावद्भ्यः
ષષ્ઠી
धावतः
धावतोः
धावताम्
સપ્તમી
धावति
धावतोः
धावत्सु


અન્ય