धातव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धातव्यः
धातव्यौ
धातव्याः
സംബോധന
धातव्य
धातव्यौ
धातव्याः
ദ്വിതീയാ
धातव्यम्
धातव्यौ
धातव्यान्
തൃതീയാ
धातव्येन
धातव्याभ्याम्
धातव्यैः
ചതുർഥീ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
പഞ്ചമീ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ഷഷ്ഠീ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
സപ്തമീ
धातव्ये
धातव्ययोः
धातव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धातव्यः
धातव्यौ
धातव्याः
സംബോധന
धातव्य
धातव्यौ
धातव्याः
ദ്വിതീയാ
धातव्यम्
धातव्यौ
धातव्यान्
തൃതീയാ
धातव्येन
धातव्याभ्याम्
धातव्यैः
ചതുർഥീ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
പഞ്ചമീ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ഷഷ്ഠീ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
സപ്തമീ
धातव्ये
धातव्ययोः
धातव्येषु


മറ്റുള്ളവ