धातव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धातव्यः
धातव्यौ
धातव्याः
સંબોધન
धातव्य
धातव्यौ
धातव्याः
દ્વિતીયા
धातव्यम्
धातव्यौ
धातव्यान्
તૃતીયા
धातव्येन
धातव्याभ्याम्
धातव्यैः
ચતુર્થી
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
પંચમી
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ષષ્ઠી
धातव्यस्य
धातव्ययोः
धातव्यानाम्
સપ્તમી
धातव्ये
धातव्ययोः
धातव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धातव्यः
धातव्यौ
धातव्याः
સંબોધન
धातव्य
धातव्यौ
धातव्याः
દ્વિતીયા
धातव्यम्
धातव्यौ
धातव्यान्
તૃતીયા
धातव्येन
धातव्याभ्याम्
धातव्यैः
ચતુર્થી
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
પંચમી
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
ષષ્ઠી
धातव्यस्य
धातव्ययोः
धातव्यानाम्
સપ્તમી
धातव्ये
धातव्ययोः
धातव्येषु


અન્ય