धवमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धवमानः
धवमानौ
धवमानाः
സംബോധന
धवमान
धवमानौ
धवमानाः
ദ്വിതീയാ
धवमानम्
धवमानौ
धवमानान्
തൃതീയാ
धवमानेन
धवमानाभ्याम्
धवमानैः
ചതുർഥീ
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
പഞ്ചമീ
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
ഷഷ്ഠീ
धवमानस्य
धवमानयोः
धवमानानाम्
സപ്തമീ
धवमाने
धवमानयोः
धवमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धवमानः
धवमानौ
धवमानाः
സംബോധന
धवमान
धवमानौ
धवमानाः
ദ്വിതീയാ
धवमानम्
धवमानौ
धवमानान्
തൃതീയാ
धवमानेन
धवमानाभ्याम्
धवमानैः
ചതുർഥീ
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
പഞ്ചമീ
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
ഷഷ്ഠീ
धवमानस्य
धवमानयोः
धवमानानाम्
സപ്തമീ
धवमाने
धवमानयोः
धवमानेषु


മറ്റുള്ളവ