धवमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धवमानः
धवमानौ
धवमानाः
સંબોધન
धवमान
धवमानौ
धवमानाः
દ્વિતીયા
धवमानम्
धवमानौ
धवमानान्
તૃતીયા
धवमानेन
धवमानाभ्याम्
धवमानैः
ચતુર્થી
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
પંચમી
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
ષષ્ઠી
धवमानस्य
धवमानयोः
धवमानानाम्
સપ્તમી
धवमाने
धवमानयोः
धवमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धवमानः
धवमानौ
धवमानाः
સંબોધન
धवमान
धवमानौ
धवमानाः
દ્વિતીયા
धवमानम्
धवमानौ
धवमानान्
તૃતીયા
धवमानेन
धवमानाभ्याम्
धवमानैः
ચતુર્થી
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
પંચમી
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
ષષ્ઠી
धवमानस्य
धवमानयोः
धवमानानाम्
સપ્તમી
धवमाने
धवमानयोः
धवमानेषु


અન્ય