धनुस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धनुः
धनुषी
धनूंषि
સંબોધન
धनुः
धनुषी
धनूंषि
દ્વિતીયા
धनुः
धनुषी
धनूंषि
તૃતીયા
धनुषा
धनुर्भ्याम्
धनुर्भिः
ચતુર્થી
धनुषे
धनुर्भ्याम्
धनुर्भ्यः
પંચમી
धनुषः
धनुर्भ्याम्
धनुर्भ्यः
ષષ્ઠી
धनुषः
धनुषोः
धनुषाम्
સપ્તમી
धनुषि
धनुषोः
धनुःषु / धनुष्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धनुः
धनुषी
धनूंषि
સંબોધન
धनुः
धनुषी
धनूंषि
દ્વિતીયા
धनुः
धनुषी
धनूंषि
તૃતીયા
धनुषा
धनुर्भ्याम्
धनुर्भिः
ચતુર્થી
धनुषे
धनुर्भ्याम्
धनुर्भ्यः
પંચમી
धनुषः
धनुर्भ्याम्
धनुर्भ्यः
ષષ્ઠી
धनुषः
धनुषोः
धनुषाम्
સપ્તમી
धनुषि
धनुषोः
धनुःषु / धनुष्षु