धनाढ्या ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धनाढ्या
धनाढ्ये
धनाढ्याः
സംബോധന
धनाढ्ये
धनाढ्ये
धनाढ्याः
ദ്വിതീയാ
धनाढ्याम्
धनाढ्ये
धनाढ्याः
തൃതീയാ
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ചതുർഥീ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
പഞ്ചമീ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ഷഷ്ഠീ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
സപ്തമീ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धनाढ्या
धनाढ्ये
धनाढ्याः
സംബോധന
धनाढ्ये
धनाढ्ये
धनाढ्याः
ദ്വിതീയാ
धनाढ्याम्
धनाढ्ये
धनाढ्याः
തൃതീയാ
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ചതുർഥീ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
പഞ്ചമീ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ഷഷ്ഠീ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
സപ്തമീ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु


മറ്റുള്ളവ