धनवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धनवत् / धनवद्
धनवती
धनवन्ति
સંબોધન
धनवत् / धनवद्
धनवती
धनवन्ति
દ્વિતીયા
धनवत् / धनवद्
धनवती
धनवन्ति
તૃતીયા
धनवता
धनवद्भ्याम्
धनवद्भिः
ચતુર્થી
धनवते
धनवद्भ्याम्
धनवद्भ्यः
પંચમી
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
ષષ્ઠી
धनवतः
धनवतोः
धनवताम्
સપ્તમી
धनवति
धनवतोः
धनवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धनवत् / धनवद्
धनवती
धनवन्ति
સંબોધન
धनवत् / धनवद्
धनवती
धनवन्ति
દ્વિતીયા
धनवत् / धनवद्
धनवती
धनवन्ति
તૃતીયા
धनवता
धनवद्भ्याम्
धनवद्भिः
ચતુર્થી
धनवते
धनवद्भ्याम्
धनवद्भ्यः
પંચમી
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
ષષ્ઠી
धनवतः
धनवतोः
धनवताम्
સપ્તમી
धनवति
धनवतोः
धनवत्सु


અન્ય