धणित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धणितः
धणितौ
धणिताः
સંબોધન
धणित
धणितौ
धणिताः
દ્વિતીયા
धणितम्
धणितौ
धणितान्
તૃતીયા
धणितेन
धणिताभ्याम्
धणितैः
ચતુર્થી
धणिताय
धणिताभ्याम्
धणितेभ्यः
પંચમી
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
ષષ્ઠી
धणितस्य
धणितयोः
धणितानाम्
સપ્તમી
धणिते
धणितयोः
धणितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धणितः
धणितौ
धणिताः
સંબોધન
धणित
धणितौ
धणिताः
દ્વિતીયા
धणितम्
धणितौ
धणितान्
તૃતીયા
धणितेन
धणिताभ्याम्
धणितैः
ચતુર્થી
धणिताय
धणिताभ्याम्
धणितेभ्यः
પંચમી
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
ષષ્ઠી
धणितस्य
धणितयोः
धणितानाम्
સપ્તમી
धणिते
धणितयोः
धणितेषु


અન્ય