द्वीप શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्वीपम्
द्वीपे
द्वीपानि
સંબોધન
द्वीप
द्वीपे
द्वीपानि
દ્વિતીયા
द्वीपम्
द्वीपे
द्वीपानि
તૃતીયા
द्वीपेन
द्वीपाभ्याम्
द्वीपैः
ચતુર્થી
द्वीपाय
द्वीपाभ्याम्
द्वीपेभ्यः
પંચમી
द्वीपात् / द्वीपाद्
द्वीपाभ्याम्
द्वीपेभ्यः
ષષ્ઠી
द्वीपस्य
द्वीपयोः
द्वीपानाम्
સપ્તમી
द्वीपे
द्वीपयोः
द्वीपेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्वीपम्
द्वीपे
द्वीपानि
સંબોધન
द्वीप
द्वीपे
द्वीपानि
દ્વિતીયા
द्वीपम्
द्वीपे
द्वीपानि
તૃતીયા
द्वीपेन
द्वीपाभ्याम्
द्वीपैः
ચતુર્થી
द्वीपाय
द्वीपाभ्याम्
द्वीपेभ्यः
પંચમી
द्वीपात् / द्वीपाद्
द्वीपाभ्याम्
द्वीपेभ्यः
ષષ્ઠી
द्वीपस्य
द्वीपयोः
द्वीपानाम्
સપ્તમી
द्वीपे
द्वीपयोः
द्वीपेषु


અન્ય