द्विहल्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्विहल्यः
द्विहल्यौ
द्विहल्याः
સંબોધન
द्विहल्य
द्विहल्यौ
द्विहल्याः
દ્વિતીયા
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
તૃતીયા
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
ચતુર્થી
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
પંચમી
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
ષષ્ઠી
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
સપ્તમી
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्विहल्यः
द्विहल्यौ
द्विहल्याः
સંબોધન
द्विहल्य
द्विहल्यौ
द्विहल्याः
દ્વિતીયા
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
તૃતીયા
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
ચતુર્થી
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
પંચમી
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
ષષ્ઠી
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
સપ્તમી
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु


અન્ય