द्वितीया ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्वितीया
द्वितीये
द्वितीयाः
സംബോധന
द्वितीये
द्वितीये
द्वितीयाः
ദ്വിതീയാ
द्वितीयाम्
द्वितीये
द्वितीयाः
തൃതീയാ
द्वितीयया
द्वितीयाभ्याम्
द्वितीयाभिः
ചതുർഥീ
द्वितीयस्यै / द्वितीयायै
द्वितीयाभ्याम्
द्वितीयाभ्यः
പഞ്ചമീ
द्वितीयस्याः / द्वितीयायाः
द्वितीयाभ्याम्
द्वितीयाभ्यः
ഷഷ്ഠീ
द्वितीयस्याः / द्वितीयायाः
द्वितीययोः
द्वितीयानाम्
സപ്തമീ
द्वितीयस्याम् / द्वितीयायाम्
द्वितीययोः
द्वितीयासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्वितीया
द्वितीये
द्वितीयाः
സംബോധന
द्वितीये
द्वितीये
द्वितीयाः
ദ്വിതീയാ
द्वितीयाम्
द्वितीये
द्वितीयाः
തൃതീയാ
द्वितीयया
द्वितीयाभ्याम्
द्वितीयाभिः
ചതുർഥീ
द्वितीयस्यै / द्वितीयायै
द्वितीयाभ्याम्
द्वितीयाभ्यः
പഞ്ചമീ
द्वितीयस्याः / द्वितीयायाः
द्वितीयाभ्याम्
द्वितीयाभ्यः
ഷഷ്ഠീ
द्वितीयस्याः / द्वितीयायाः
द्वितीययोः
द्वितीयानाम्
സപ്തമീ
द्वितीयस्याम् / द्वितीयायाम्
द्वितीययोः
द्वितीयासु
മറ്റുള്ളവ