द्वायहन ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्वायहनः
द्वायहनौ
द्वायहनाः
സംബോധന
द्वायहन
द्वायहनौ
द्वायहनाः
ദ്വിതീയാ
द्वायहनम्
द्वायहनौ
द्वायहनान्
തൃതീയാ
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ചതുർഥീ
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
പഞ്ചമീ
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ഷഷ്ഠീ
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
സപ്തമീ
द्वायहने
द्वायहनयोः
द्वायहनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्वायहनः
द्वायहनौ
द्वायहनाः
സംബോധന
द्वायहन
द्वायहनौ
द्वायहनाः
ദ്വിതീയാ
द्वायहनम्
द्वायहनौ
द्वायहनान्
തൃതീയാ
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ചതുർഥീ
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
പഞ്ചമീ
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ഷഷ്ഠീ
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
സപ്തമീ
द्वायहने
द्वायहनयोः
द्वायहनेषु


മറ്റുള്ളവ