द्वायहन શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्वायहनः
द्वायहनौ
द्वायहनाः
સંબોધન
द्वायहन
द्वायहनौ
द्वायहनाः
દ્વિતીયા
द्वायहनम्
द्वायहनौ
द्वायहनान्
તૃતીયા
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ચતુર્થી
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
પંચમી
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ષષ્ઠી
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
સપ્તમી
द्वायहने
द्वायहनयोः
द्वायहनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्वायहनः
द्वायहनौ
द्वायहनाः
સંબોધન
द्वायहन
द्वायहनौ
द्वायहनाः
દ્વિતીયા
द्वायहनम्
द्वायहनौ
द्वायहनान्
તૃતીયા
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
ચતુર્થી
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
પંચમી
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ષષ્ઠી
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
સપ્તમી
द्वायहने
द्वायहनयोः
द्वायहनेषु


અન્ય