द्वायहन শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
द्वायहनः
द्वायहनौ
द्वायहनाः
সম্বোধন
द्वायहन
द्वायहनौ
द्वायहनाः
দ্বিতীয়া
द्वायहनम्
द्वायहनौ
द्वायहनान्
তৃতীয়া
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
চতুৰ্থী
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
পঞ্চমী
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ষষ্ঠী
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
সপ্তমী
द्वायहने
द्वायहनयोः
द्वायहनेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
द्वायहनः
द्वायहनौ
द्वायहनाः
সম্বোধন
द्वायहन
द्वायहनौ
द्वायहनाः
দ্বিতীয়া
द्वायहनम्
द्वायहनौ
द्वायहनान्
তৃতীয়া
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
চতুৰ্থী
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
পঞ্চমী
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
ষষ্ঠী
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
সপ্তমী
द्वायहने
द्वायहनयोः
द्वायहनेषु


অন্য