द्वरणीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्वरणीयः
द्वरणीयौ
द्वरणीयाः
സംബോധന
द्वरणीय
द्वरणीयौ
द्वरणीयाः
ദ്വിതീയാ
द्वरणीयम्
द्वरणीयौ
द्वरणीयान्
തൃതീയാ
द्वरणीयेन
द्वरणीयाभ्याम्
द्वरणीयैः
ചതുർഥീ
द्वरणीयाय
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
പഞ്ചമീ
द्वरणीयात् / द्वरणीयाद्
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
ഷഷ്ഠീ
द्वरणीयस्य
द्वरणीययोः
द्वरणीयानाम्
സപ്തമീ
द्वरणीये
द्वरणीययोः
द्वरणीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्वरणीयः
द्वरणीयौ
द्वरणीयाः
സംബോധന
द्वरणीय
द्वरणीयौ
द्वरणीयाः
ദ്വിതീയാ
द्वरणीयम्
द्वरणीयौ
द्वरणीयान्
തൃതീയാ
द्वरणीयेन
द्वरणीयाभ्याम्
द्वरणीयैः
ചതുർഥീ
द्वरणीयाय
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
പഞ്ചമീ
द्वरणीयात् / द्वरणीयाद्
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
ഷഷ്ഠീ
द्वरणीयस्य
द्वरणीययोः
द्वरणीयानाम्
സപ്തമീ
द्वरणीये
द्वरणीययोः
द्वरणीयेषु


മറ്റുള്ളവ