द्रुणित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्रुणितः
द्रुणितौ
द्रुणिताः
സംബോധന
द्रुणित
द्रुणितौ
द्रुणिताः
ദ്വിതീയാ
द्रुणितम्
द्रुणितौ
द्रुणितान्
തൃതീയാ
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
ചതുർഥീ
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
പഞ്ചമീ
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
ഷഷ്ഠീ
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
സപ്തമീ
द्रुणिते
द्रुणितयोः
द्रुणितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्रुणितः
द्रुणितौ
द्रुणिताः
സംബോധന
द्रुणित
द्रुणितौ
द्रुणिताः
ദ്വിതീയാ
द्रुणितम्
द्रुणितौ
द्रुणितान्
തൃതീയാ
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
ചതുർഥീ
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
പഞ്ചമീ
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
ഷഷ്ഠീ
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
സപ്തമീ
द्रुणिते
द्रुणितयोः
द्रुणितेषु


മറ്റുള്ളവ