द्रुणित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्रुणितः
द्रुणितौ
द्रुणिताः
સંબોધન
द्रुणित
द्रुणितौ
द्रुणिताः
દ્વિતીયા
द्रुणितम्
द्रुणितौ
द्रुणितान्
તૃતીયા
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
ચતુર્થી
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
પંચમી
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
ષષ્ઠી
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
સપ્તમી
द्रुणिते
द्रुणितयोः
द्रुणितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्रुणितः
द्रुणितौ
द्रुणिताः
સંબોધન
द्रुणित
द्रुणितौ
द्रुणिताः
દ્વિતીયા
द्रुणितम्
द्रुणितौ
द्रुणितान्
તૃતીયા
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
ચતુર્થી
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
પંચમી
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
ષષ્ઠી
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
સપ્તમી
द्रुणिते
द्रुणितयोः
द्रुणितेषु


અન્ય