द्राहक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्राहकः
द्राहकौ
द्राहकाः
സംബോധന
द्राहक
द्राहकौ
द्राहकाः
ദ്വിതീയാ
द्राहकम्
द्राहकौ
द्राहकान्
തൃതീയാ
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ചതുർഥീ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
പഞ്ചമീ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ഷഷ്ഠീ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
സപ്തമീ
द्राहके
द्राहकयोः
द्राहकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्राहकः
द्राहकौ
द्राहकाः
സംബോധന
द्राहक
द्राहकौ
द्राहकाः
ദ്വിതീയാ
द्राहकम्
द्राहकौ
द्राहकान्
തൃതീയാ
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ചതുർഥീ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
പഞ്ചമീ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ഷഷ്ഠീ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
സപ്തമീ
द्राहके
द्राहकयोः
द्राहकेषु


മറ്റുള്ളവ