द्राहक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्राहकः
द्राहकौ
द्राहकाः
સંબોધન
द्राहक
द्राहकौ
द्राहकाः
દ્વિતીયા
द्राहकम्
द्राहकौ
द्राहकान्
તૃતીયા
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ચતુર્થી
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
પંચમી
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ષષ્ઠી
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
સપ્તમી
द्राहके
द्राहकयोः
द्राहकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्राहकः
द्राहकौ
द्राहकाः
સંબોધન
द्राहक
द्राहकौ
द्राहकाः
દ્વિતીયા
द्राहकम्
द्राहकौ
द्राहकान्
તૃતીયા
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
ચતુર્થી
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
પંચમી
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ષષ્ઠી
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
સપ્તમી
द्राहके
द्राहकयोः
द्राहकेषु


અન્ય