द्राहक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
द्राहकः
द्राहकौ
द्राहकाः
সম্বোধন
द्राहक
द्राहकौ
द्राहकाः
দ্বিতীয়া
द्राहकम्
द्राहकौ
द्राहकान्
তৃতীয়া
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
চতুৰ্থী
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
পঞ্চমী
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ষষ্ঠী
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
সপ্তমী
द्राहके
द्राहकयोः
द्राहकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
द्राहकः
द्राहकौ
द्राहकाः
সম্বোধন
द्राहक
द्राहकौ
द्राहकाः
দ্বিতীয়া
द्राहकम्
द्राहकौ
द्राहकान्
তৃতীয়া
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
চতুৰ্থী
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
পঞ্চমী
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
ষষ্ঠী
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
সপ্তমী
द्राहके
द्राहकयोः
द्राहकेषु


অন্য