द्राङ्क्षक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
സംബോധന
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ദ്വിതീയാ
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
തൃതീയാ
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ചതുർഥീ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
പഞ്ചമീ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ഷഷ്ഠീ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
സപ്തമീ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
സംബോധന
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ദ്വിതീയാ
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
തൃതീയാ
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ചതുർഥീ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
പഞ്ചമീ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ഷഷ്ഠീ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
സപ്തമീ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


മറ്റുള്ളവ