द्राङ्क्षक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
સંબોધન
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
દ્વિતીયા
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
તૃતીયા
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ચતુર્થી
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
પંચમી
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ષષ્ઠી
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
સપ્તમી
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
સંબોધન
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
દ્વિતીયા
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
તૃતીયા
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
ચતુર્થી
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
પંચમી
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ષષ્ઠી
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
સપ્તમી
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


અન્ય