द्राङ्क्षक Shabd Roop

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
सम्बोधन
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
द्वितीया
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
तृतीया
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
चतुर्थी
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
पञ्चमी
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
षष्ठी
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
सप्तमी
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
एक
द्वि
बहु
प्रथमा
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
सम्बोधन
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
द्वितीया
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
तृतीया
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
चतुर्थी
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
पञ्चमी
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
षष्ठी
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
सप्तमी
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


Others