द्राघक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्राघकः
द्राघकौ
द्राघकाः
സംബോധന
द्राघक
द्राघकौ
द्राघकाः
ദ്വിതീയാ
द्राघकम्
द्राघकौ
द्राघकान्
തൃതീയാ
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ചതുർഥീ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
പഞ്ചമീ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ഷഷ്ഠീ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
സപ്തമീ
द्राघके
द्राघकयोः
द्राघकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्राघकः
द्राघकौ
द्राघकाः
സംബോധന
द्राघक
द्राघकौ
द्राघकाः
ദ്വിതീയാ
द्राघकम्
द्राघकौ
द्राघकान्
തൃതീയാ
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ചതുർഥീ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
പഞ്ചമീ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ഷഷ്ഠീ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
സപ്തമീ
द्राघके
द्राघकयोः
द्राघकेषु


മറ്റുള്ളവ