द्राघक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्राघकः
द्राघकौ
द्राघकाः
સંબોધન
द्राघक
द्राघकौ
द्राघकाः
દ્વિતીયા
द्राघकम्
द्राघकौ
द्राघकान्
તૃતીયા
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ચતુર્થી
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
પંચમી
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ષષ્ઠી
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
સપ્તમી
द्राघके
द्राघकयोः
द्राघकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्राघकः
द्राघकौ
द्राघकाः
સંબોધન
द्राघक
द्राघकौ
द्राघकाः
દ્વિતીયા
द्राघकम्
द्राघकौ
द्राघकान्
તૃતીયા
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
ચતુર્થી
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
પંચમી
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ષષ્ઠી
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
સપ્તમી
द्राघके
द्राघकयोः
द्राघकेषु


અન્ય