द्राघक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
द्राघकः
द्राघकौ
द्राघकाः
সম্বোধন
द्राघक
द्राघकौ
द्राघकाः
দ্বিতীয়া
द्राघकम्
द्राघकौ
द्राघकान्
তৃতীয়া
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
চতুৰ্থী
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
পঞ্চমী
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ষষ্ঠী
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
সপ্তমী
द्राघके
द्राघकयोः
द्राघकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
द्राघकः
द्राघकौ
द्राघकाः
সম্বোধন
द्राघक
द्राघकौ
द्राघकाः
দ্বিতীয়া
द्राघकम्
द्राघकौ
द्राघकान्
তৃতীয়া
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
চতুৰ্থী
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
পঞ্চমী
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ষষ্ঠী
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
সপ্তমী
द्राघके
द्राघकयोः
द्राघकेषु


অন্য