द्राखितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
സംബോധന
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ദ്വിതീയാ
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
തൃതീയാ
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ചതുർഥീ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
പഞ്ചമീ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ഷഷ്ഠീ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
സപ്തമീ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
സംബോധന
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ദ്വിതീയാ
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
തൃതീയാ
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ചതുർഥീ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
പഞ്ചമീ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ഷഷ്ഠീ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
സപ്തമീ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


മറ്റുള്ളവ