द्राखितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
સંબોધન
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
દ્વિતીયા
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
તૃતીયા
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ચતુર્થી
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
પંચમી
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ષષ્ઠી
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
સપ્તમી
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
સંબોધન
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
દ્વિતીયા
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
તૃતીયા
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
ચતુર્થી
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
પંચમી
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ષષ્ઠી
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
સપ્તમી
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


અન્ય