द्रविण ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्रविणम्
द्रविणे
द्रविणानि
സംബോധന
द्रविण
द्रविणे
द्रविणानि
ദ്വിതീയാ
द्रविणम्
द्रविणे
द्रविणानि
തൃതീയാ
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
ചതുർഥീ
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
പഞ്ചമീ
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
ഷഷ്ഠീ
द्रविणस्य
द्रविणयोः
द्रविणानाम्
സപ്തമീ
द्रविणे
द्रविणयोः
द्रविणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्रविणम्
द्रविणे
द्रविणानि
സംബോധന
द्रविण
द्रविणे
द्रविणानि
ദ്വിതീയാ
द्रविणम्
द्रविणे
द्रविणानि
തൃതീയാ
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
ചതുർഥീ
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
പഞ്ചമീ
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
ഷഷ്ഠീ
द्रविणस्य
द्रविणयोः
द्रविणानाम्
സപ്തമീ
द्रविणे
द्रविणयोः
द्रविणेषु