द्योतित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्योतितः
द्योतितौ
द्योतिताः
സംബോധന
द्योतित
द्योतितौ
द्योतिताः
ദ്വിതീയാ
द्योतितम्
द्योतितौ
द्योतितान्
തൃതീയാ
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
ചതുർഥീ
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
പഞ്ചമീ
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
ഷഷ്ഠീ
द्योतितस्य
द्योतितयोः
द्योतितानाम्
സപ്തമീ
द्योतिते
द्योतितयोः
द्योतितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्योतितः
द्योतितौ
द्योतिताः
സംബോധന
द्योतित
द्योतितौ
द्योतिताः
ദ്വിതീയാ
द्योतितम्
द्योतितौ
द्योतितान्
തൃതീയാ
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
ചതുർഥീ
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
പഞ്ചമീ
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
ഷഷ്ഠീ
द्योतितस्य
द्योतितयोः
द्योतितानाम्
സപ്തമീ
द्योतिते
द्योतितयोः
द्योतितेषु


മറ്റുള്ളവ