द्योतित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्योतितः
द्योतितौ
द्योतिताः
સંબોધન
द्योतित
द्योतितौ
द्योतिताः
દ્વિતીયા
द्योतितम्
द्योतितौ
द्योतितान्
તૃતીયા
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
ચતુર્થી
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
પંચમી
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
ષષ્ઠી
द्योतितस्य
द्योतितयोः
द्योतितानाम्
સપ્તમી
द्योतिते
द्योतितयोः
द्योतितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्योतितः
द्योतितौ
द्योतिताः
સંબોધન
द्योतित
द्योतितौ
द्योतिताः
દ્વિતીયા
द्योतितम्
द्योतितौ
द्योतितान्
તૃતીયા
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
ચતુર્થી
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
પંચમી
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
ષષ્ઠી
द्योतितस्य
द्योतितयोः
द्योतितानाम्
સપ્તમી
द्योतिते
द्योतितयोः
द्योतितेषु


અન્ય