द्योतव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्योतव्यः
द्योतव्यौ
द्योतव्याः
സംബോധന
द्योतव्य
द्योतव्यौ
द्योतव्याः
ദ്വിതീയാ
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
തൃതീയാ
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ചതുർഥീ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
പഞ്ചമീ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ഷഷ്ഠീ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
സപ്തമീ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्योतव्यः
द्योतव्यौ
द्योतव्याः
സംബോധന
द्योतव्य
द्योतव्यौ
द्योतव्याः
ദ്വിതീയാ
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
തൃതീയാ
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ചതുർഥീ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
പഞ്ചമീ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ഷഷ്ഠീ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
സപ്തമീ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु


മറ്റുള്ളവ