द्योतव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्योतव्यः
द्योतव्यौ
द्योतव्याः
સંબોધન
द्योतव्य
द्योतव्यौ
द्योतव्याः
દ્વિતીયા
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
તૃતીયા
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ચતુર્થી
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
પંચમી
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ષષ્ઠી
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
સપ્તમી
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्योतव्यः
द्योतव्यौ
द्योतव्याः
સંબોધન
द्योतव्य
द्योतव्यौ
द्योतव्याः
દ્વિતીયા
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
તૃતીયા
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
ચતુર્થી
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
પંચમી
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
ષષ્ઠી
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
સપ્તમી
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु


અન્ય