द्यावापृथिव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
സംബോധന
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ദ്വിതീയാ
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
തൃതീയാ
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ചതുർഥീ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
പഞ്ചമീ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ഷഷ്ഠീ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
സപ്തമീ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
സംബോധന
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ദ്വിതീയാ
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
തൃതീയാ
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ചതുർഥീ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
പഞ്ചമീ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ഷഷ്ഠീ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
സപ്തമീ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


മറ്റുള്ളവ