द्यावापृथिव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
સંબોધન
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
દ્વિતીયા
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
તૃતીયા
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ચતુર્થી
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
પંચમી
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ષષ્ઠી
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
સપ્તમી
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
સંબોધન
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
દ્વિતીયા
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
તૃતીયા
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
ચતુર્થી
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
પંચમી
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
ષષ્ઠી
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
સપ્તમી
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


અન્ય