दौवारिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दौवारिकः
दौवारिकौ
दौवारिकाः
സംബോധന
दौवारिक
दौवारिकौ
दौवारिकाः
ദ്വിതീയാ
दौवारिकम्
दौवारिकौ
दौवारिकान्
തൃതീയാ
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ചതുർഥീ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
പഞ്ചമീ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ഷഷ്ഠീ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
സപ്തമീ
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दौवारिकः
दौवारिकौ
दौवारिकाः
സംബോധന
दौवारिक
दौवारिकौ
दौवारिकाः
ദ്വിതീയാ
दौवारिकम्
दौवारिकौ
दौवारिकान्
തൃതീയാ
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ചതുർഥീ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
പഞ്ചമീ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ഷഷ്ഠീ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
സപ്തമീ
दौवारिके
दौवारिकयोः
दौवारिकेषु