दौवारिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दौवारिकः
दौवारिकौ
दौवारिकाः
સંબોધન
दौवारिक
दौवारिकौ
दौवारिकाः
દ્વિતીયા
दौवारिकम्
दौवारिकौ
दौवारिकान्
તૃતીયા
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ચતુર્થી
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
પંચમી
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ષષ્ઠી
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
સપ્તમી
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दौवारिकः
दौवारिकौ
दौवारिकाः
સંબોધન
दौवारिक
दौवारिकौ
दौवारिकाः
દ્વિતીયા
दौवारिकम्
दौवारिकौ
दौवारिकान्
તૃતીયા
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
ચતુર્થી
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
પંચમી
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ષષ્ઠી
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
સપ્તમી
दौवारिके
दौवारिकयोः
दौवारिकेषु