दौवारिक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
दौवारिकः
दौवारिकौ
दौवारिकाः
সম্বোধন
दौवारिक
दौवारिकौ
दौवारिकाः
দ্বিতীয়া
दौवारिकम्
दौवारिकौ
दौवारिकान्
তৃতীয়া
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
চতুৰ্থী
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
পঞ্চমী
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ষষ্ঠী
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
সপ্তমী
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
दौवारिकः
दौवारिकौ
दौवारिकाः
সম্বোধন
दौवारिक
दौवारिकौ
दौवारिकाः
দ্বিতীয়া
दौवारिकम्
दौवारिकौ
दौवारिकान्
তৃতীয়া
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
চতুৰ্থী
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
পঞ্চমী
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ষষ্ঠী
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
সপ্তমী
दौवारिके
दौवारिकयोः
दौवारिकेषु