दोह्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दोह्यः
दोह्यौ
दोह्याः
સંબોધન
दोह्य
दोह्यौ
दोह्याः
દ્વિતીયા
दोह्यम्
दोह्यौ
दोह्यान्
તૃતીયા
दोह्येन
दोह्याभ्याम्
दोह्यैः
ચતુર્થી
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
પંચમી
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
ષષ્ઠી
दोह्यस्य
दोह्ययोः
दोह्यानाम्
સપ્તમી
दोह्ये
दोह्ययोः
दोह्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दोह्यः
दोह्यौ
दोह्याः
સંબોધન
दोह्य
दोह्यौ
दोह्याः
દ્વિતીયા
दोह्यम्
दोह्यौ
दोह्यान्
તૃતીયા
दोह्येन
दोह्याभ्याम्
दोह्यैः
ચતુર્થી
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
પંચમી
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
ષષ્ઠી
दोह्यस्य
दोह्ययोः
दोह्यानाम्
સપ્તમી
दोह्ये
दोह्ययोः
दोह्येषु


અન્ય