दोषक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दोषकः
दोषकौ
दोषकाः
സംബോധന
दोषक
दोषकौ
दोषकाः
ദ്വിതീയാ
दोषकम्
दोषकौ
दोषकान्
തൃതീയാ
दोषकेण
दोषकाभ्याम्
दोषकैः
ചതുർഥീ
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
പഞ്ചമീ
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ഷഷ്ഠീ
दोषकस्य
दोषकयोः
दोषकाणाम्
സപ്തമീ
दोषके
दोषकयोः
दोषकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दोषकः
दोषकौ
दोषकाः
സംബോധന
दोषक
दोषकौ
दोषकाः
ദ്വിതീയാ
दोषकम्
दोषकौ
दोषकान्
തൃതീയാ
दोषकेण
दोषकाभ्याम्
दोषकैः
ചതുർഥീ
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
പഞ്ചമീ
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ഷഷ്ഠീ
दोषकस्य
दोषकयोः
दोषकाणाम्
സപ്തമീ
दोषके
दोषकयोः
दोषकेषु


മറ്റുള്ളവ