दोषक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दोषकः
दोषकौ
दोषकाः
સંબોધન
दोषक
दोषकौ
दोषकाः
દ્વિતીયા
दोषकम्
दोषकौ
दोषकान्
તૃતીયા
दोषकेण
दोषकाभ्याम्
दोषकैः
ચતુર્થી
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
પંચમી
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ષષ્ઠી
दोषकस्य
दोषकयोः
दोषकाणाम्
સપ્તમી
दोषके
दोषकयोः
दोषकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दोषकः
दोषकौ
दोषकाः
સંબોધન
दोषक
दोषकौ
दोषकाः
દ્વિતીયા
दोषकम्
दोषकौ
दोषकान्
તૃતીયા
दोषकेण
दोषकाभ्याम्
दोषकैः
ચતુર્થી
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
પંચમી
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ષષ્ઠી
दोषकस्य
दोषकयोः
दोषकाणाम्
સપ્તમી
दोषके
दोषकयोः
दोषकेषु


અન્ય