दैव्य શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दैव्यम्
दैव्ये
दैव्यानि
સંબોધન
दैव्य
दैव्ये
दैव्यानि
દ્વિતીયા
दैव्यम्
दैव्ये
दैव्यानि
તૃતીયા
दैव्येन
दैव्याभ्याम्
दैव्यैः
ચતુર્થી
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
પંચમી
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ષષ્ઠી
दैव्यस्य
दैव्ययोः
दैव्यानाम्
સપ્તમી
दैव्ये
दैव्ययोः
दैव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दैव्यम्
दैव्ये
दैव्यानि
સંબોધન
दैव्य
दैव्ये
दैव्यानि
દ્વિતીયા
दैव्यम्
दैव्ये
दैव्यानि
તૃતીયા
दैव्येन
दैव्याभ्याम्
दैव्यैः
ચતુર્થી
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
પંચમી
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ષષ્ઠી
दैव्यस्य
दैव्ययोः
दैव्यानाम्
સપ્તમી
दैव्ये
दैव्ययोः
दैव्येषु


અન્ય