दैव्य শব্দ ৰূপ
(ক্লীৱলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
दैव्यम्
दैव्ये
दैव्यानि
সম্বোধন
दैव्य
दैव्ये
दैव्यानि
দ্বিতীয়া
दैव्यम्
दैव्ये
दैव्यानि
তৃতীয়া
दैव्येन
दैव्याभ्याम्
दैव्यैः
চতুৰ্থী
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
পঞ্চমী
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ষষ্ঠী
दैव्यस्य
दैव्ययोः
दैव्यानाम्
সপ্তমী
दैव्ये
दैव्ययोः
दैव्येषु
এক.
দ্ৱি
বহু.
প্ৰথমা
दैव्यम्
दैव्ये
दैव्यानि
সম্বোধন
दैव्य
दैव्ये
दैव्यानि
দ্বিতীয়া
दैव्यम्
दैव्ये
दैव्यानि
তৃতীয়া
दैव्येन
दैव्याभ्याम्
दैव्यैः
চতুৰ্থী
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
পঞ্চমী
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
ষষ্ঠী
दैव्यस्य
दैव्ययोः
दैव्यानाम्
সপ্তমী
दैव्ये
दैव्ययोः
दैव्येषु
অন্য