दैवदारव ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दैवदारवः
दैवदारवौ
दैवदारवाः
സംബോധന
दैवदारव
दैवदारवौ
दैवदारवाः
ദ്വിതീയാ
दैवदारवम्
दैवदारवौ
दैवदारवान्
തൃതീയാ
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ചതുർഥീ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
പഞ്ചമീ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ഷഷ്ഠീ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
സപ്തമീ
दैवदारवे
दैवदारवयोः
दैवदारवेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दैवदारवः
दैवदारवौ
दैवदारवाः
സംബോധന
दैवदारव
दैवदारवौ
दैवदारवाः
ദ്വിതീയാ
दैवदारवम्
दैवदारवौ
दैवदारवान्
തൃതീയാ
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ചതുർഥീ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
പഞ്ചമീ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ഷഷ്ഠീ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
സപ്തമീ
दैवदारवे
दैवदारवयोः
दैवदारवेषु


മറ്റുള്ളവ