दैवदारव શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दैवदारवः
दैवदारवौ
दैवदारवाः
સંબોધન
दैवदारव
दैवदारवौ
दैवदारवाः
દ્વિતીયા
दैवदारवम्
दैवदारवौ
दैवदारवान्
તૃતીયા
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ચતુર્થી
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
પંચમી
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ષષ્ઠી
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
સપ્તમી
दैवदारवे
दैवदारवयोः
दैवदारवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दैवदारवः
दैवदारवौ
दैवदारवाः
સંબોધન
दैवदारव
दैवदारवौ
दैवदारवाः
દ્વિતીયા
दैवदारवम्
दैवदारवौ
दैवदारवान्
તૃતીયા
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
ચતુર્થી
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
પંચમી
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
ષષ્ઠી
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
સપ્તમી
दैवदारवे
दैवदारवयोः
दैवदारवेषु


અન્ય