देवकी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
देवकी
देवक्यौ
देवक्यः
સંબોધન
देवकि
देवक्यौ
देवक्यः
દ્વિતીયા
देवकीम्
देवक्यौ
देवकीः
તૃતીયા
देवक्या
देवकीभ्याम्
देवकीभिः
ચતુર્થી
देवक्यै
देवकीभ्याम्
देवकीभ्यः
પંચમી
देवक्याः
देवकीभ्याम्
देवकीभ्यः
ષષ્ઠી
देवक्याः
देवक्योः
देवकीनाम्
સપ્તમી
देवक्याम्
देवक्योः
देवकीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
देवकी
देवक्यौ
देवक्यः
સંબોધન
देवकि
देवक्यौ
देवक्यः
દ્વિતીયા
देवकीम्
देवक्यौ
देवकीः
તૃતીયા
देवक्या
देवकीभ्याम्
देवकीभिः
ચતુર્થી
देवक्यै
देवकीभ्याम्
देवकीभ्यः
પંચમી
देवक्याः
देवकीभ्याम्
देवकीभ्यः
ષષ્ઠી
देवक्याः
देवक्योः
देवकीनाम्
સપ્તમી
देवक्याम्
देवक्योः
देवकीषु


અન્ય