दृम्पक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दृम्पकः
दृम्पकौ
दृम्पकाः
સંબોધન
दृम्पक
दृम्पकौ
दृम्पकाः
દ્વિતીયા
दृम्पकम्
दृम्पकौ
दृम्पकान्
તૃતીયા
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
ચતુર્થી
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
પંચમી
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ષષ્ઠી
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
સપ્તમી
दृम्पके
दृम्पकयोः
दृम्पकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दृम्पकः
दृम्पकौ
दृम्पकाः
સંબોધન
दृम्पक
दृम्पकौ
दृम्पकाः
દ્વિતીયા
दृम्पकम्
दृम्पकौ
दृम्पकान्
તૃતીયા
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
ચતુર્થી
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
પંચમી
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ષષ્ઠી
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
સપ્તમી
दृम्पके
दृम्पकयोः
दृम्पकेषु


અન્ય