दृम्पक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
दृम्पकः
दृम्पकौ
दृम्पकाः
সম্বোধন
दृम्पक
दृम्पकौ
दृम्पकाः
দ্বিতীয়া
दृम्पकम्
दृम्पकौ
दृम्पकान्
তৃতীয়া
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
চতুৰ্থী
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
পঞ্চমী
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ষষ্ঠী
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
সপ্তমী
दृम्पके
दृम्पकयोः
दृम्पकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
दृम्पकः
दृम्पकौ
दृम्पकाः
সম্বোধন
दृम्पक
दृम्पकौ
दृम्पकाः
দ্বিতীয়া
दृम्पकम्
दृम्पकौ
दृम्पकान्
তৃতীয়া
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
চতুৰ্থী
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
পঞ্চমী
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
ষষ্ঠী
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
সপ্তমী
दृम्पके
दृम्पकयोः
दृम्पकेषु


অন্য